A 414-17 Nirṇayasindhu

Manuscript culture infobox

Filmed in: A 414/17
Title: Daivajñavallabhā
Dimensions: 24.5 x 10.8 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/647
Remarks:

Reel No. A 414/17

Inventory No. 15533

Title Nirṇayasindhu

Remarks

Author Kamalākara Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Text Features Saṃskāranirṇayaprakaraṇa…

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; missing beginning and end of the text

Size 24.5 x 11.0 cm

Binding Hole

Folios 14

Lines per Folio 15–16

Foliation figures in both middle margins on the verso

Place of Deposit NAK

Accession No. 5/647

Manuscript Features

Folding margin of the right-hand margin is damaged.

Available folios: 1r–14v

Daivajñavallabhā is written top margin of the first and last folio, the text is similar to the Nirṇayasindhu.

Excerpts

Beginning

–(re)ṇukārikā |
ukte kāle vivāhāṃgaṃ kuryān nāṃdīmukhaṃ pitā |
deśāṃtare vivāhaś cet tatra gatvā bhaved idaṃ |
lagnaghaṭī///(2) param āha nāradaḥ |
ṣaḍaṃgulamitotsedhaṃ dvādaśāṃgulam āyataṃ |
kuryāt pātālavattāgra pātraṃ tad daśabhiḥ palaiḥ |
tāmrapātre jalaiḥ pūrṇe (3) mṭpātre vātha vā śubhe |
maṃḍalārddhodayaṃ vīkṣya raves tatra vivinikṣipet | (fol. 1r1–3)

End

bhādradvayatridaśamaṃtraṃ,
divākareṣu mūlānilottaraturaṃgarevatīṣu |
sāraṃgapā(15)ṇirajanīkaramaitrabheṣu
lābhaḥ sadaiva bhavati krayavikrayābhyāṃ |

vaster tu | citrā śatabhiṣā svātī revatī vāśvi(16)nī śubhā |
śravaṇaś ca tathā prokto vastrāṇāṃ krayaṇe śubhaḥ |

atha setuḥ |

svātīyukte maṃdavāre vṛṣalagne śubhedine– (fol. 14v14–16)

Sub-colophon

iti śrīrāmakṛṣṇātmajakamalākara(3)bhaṭṭakṛte nirṇayasiṃdhau saṃskāranirṇayaḥ | (fol. 4r2–3)

Microfilm Details

Reel No. A 414/17

Date of Filming 28-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 09-12-2005