A 414-17 Nirṇayasindhu
Manuscript culture infobox
Filmed in: A 414/17
Title: Daivajñavallabhā
Dimensions: 24.5 x 10.8 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/647
Remarks:
Reel No. A 414/17
Inventory No. 15533
Title Nirṇayasindhu
Remarks
Author Kamalākara Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Text Features Saṃskāranirṇayaprakaraṇa…
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; missing beginning and end of the text
Size 24.5 x 11.0 cm
Binding Hole
Folios 14
Lines per Folio 15–16
Foliation figures in both middle margins on the verso
Place of Deposit NAK
Accession No. 5/647
Manuscript Features
Folding margin of the right-hand margin is damaged.
Available folios: 1r–14v
Daivajñavallabhā is written top margin of the first and last folio, the text is similar to the Nirṇayasindhu.
Excerpts
Beginning
–(re)ṇukārikā |
ukte kāle vivāhāṃgaṃ kuryān nāṃdīmukhaṃ pitā |
deśāṃtare vivāhaś cet tatra gatvā bhaved idaṃ |
lagnaghaṭī///(2) param āha nāradaḥ |
ṣaḍaṃgulamitotsedhaṃ dvādaśāṃgulam āyataṃ |
kuryāt pātālavattāgra pātraṃ tad daśabhiḥ palaiḥ |
tāmrapātre jalaiḥ pūrṇe (3) mṭpātre vātha vā śubhe |
maṃḍalārddhodayaṃ vīkṣya raves tatra vivinikṣipet | (fol. 1r1–3)
End
bhādradvayatridaśamaṃtraṃ,
divākareṣu mūlānilottaraturaṃgarevatīṣu |
sāraṃgapā(15)ṇirajanīkaramaitrabheṣu
lābhaḥ sadaiva bhavati krayavikrayābhyāṃ |
vaster tu | citrā śatabhiṣā svātī revatī vāśvi(16)nī śubhā |
śravaṇaś ca tathā prokto vastrāṇāṃ krayaṇe śubhaḥ |
atha setuḥ |
svātīyukte maṃdavāre vṛṣalagne śubhedine– (fol. 14v14–16)
Sub-colophon
iti śrīrāmakṛṣṇātmajakamalākara(3)bhaṭṭakṛte nirṇayasiṃdhau saṃskāranirṇayaḥ | (fol. 4r2–3)
Microfilm Details
Reel No. A 414/17
Date of Filming 28-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 09-12-2005